Home Dictionary Setting Browse
{{ locale | translate }}
Show Tooltip When Hovering over Canon Texts
Translate Pāḷi Texts on Left-side Treeview

What Languages of Dictionaries to Show?
Pāli-English
Pāli-Japanese
Pāli-Chinese
Pāli-Vietnamese
Pāli-Burmese

The Order of Languages of Dictionaries to Show?
+ - {{ "zh_TW" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Dīghanikāya
{{ treeviewTranslatedNodeText("Dīghanikāya") }}
+ - Sīlakkhandhavaggapāḷi
{{ treeviewTranslatedNodeText("Sīlakkhandhavaggapāḷi") }}
2. Sāmaññaphalasuttaṃ
{{ treeviewTranslatedNodeText("2. Sāmaññaphalasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Mahāvaggapāḷi
{{ treeviewTranslatedNodeText("Mahāvaggapāḷi") }}
3. Mahāparinibbānasuttaṃ
{{ treeviewTranslatedNodeText("3. Mahāparinibbānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
7. Mahāsamayasuttaṃ
{{ treeviewTranslatedNodeText("7. Mahāsamayasuttaṃ") }}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
9. Mahāsatipaṭṭhānasuttaṃ
{{ treeviewTranslatedNodeText("9. Mahāsatipaṭṭhānasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Pāthikavaggapāḷi
{{ treeviewTranslatedNodeText("Pāthikavaggapāḷi") }}
8. Siṅgālasuttaṃ
{{ treeviewTranslatedNodeText("8. Siṅgālasuttaṃ") }}
蕭式球 {{_("Translation")}}
蕭式球 {{_("Contrast Reading")}}
+ - Majjhimanikāya
{{ treeviewTranslatedNodeText("Majjhimanikāya") }}
+ - Mūlapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Mūlapaṇṇāsapāḷi") }}
1. Mūlapariyāyavaggo
{{ treeviewTranslatedNodeText("1. Mūlapariyāyavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Sīhanādavaggo
{{ treeviewTranslatedNodeText("2. Sīhanādavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
3. Opammavaggo
{{ treeviewTranslatedNodeText("3. Opammavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
4. Mahāyamakavaggo
{{ treeviewTranslatedNodeText("4. Mahāyamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Cūḷayamakavaggo
{{ treeviewTranslatedNodeText("5. Cūḷayamakavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Majjhimapaṇṇāsapāḷi
{{ treeviewTranslatedNodeText("Majjhimapaṇṇāsapāḷi") }}
1. Gahapativaggo
{{ treeviewTranslatedNodeText("1. Gahapativaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
2. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("2. Bhikkhuvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
5. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("5. Brāhmaṇavaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Tikanipātapāḷi
{{ treeviewTranslatedNodeText("Tikanipātapāḷi") }}
(7) 2. Mahāvaggo
{{ treeviewTranslatedNodeText("(7) 2. Mahāvaggo") }}
[{{_("Excerpt")}}] 蕭式球 {{_("Translation")}}
[{{_("Excerpt")}}] 蕭式球 {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
2. Dasasikkhāpadaṃ
{{ treeviewTranslatedNodeText("2. Dasasikkhāpadaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
3. Dvattiṃsākāro
{{ treeviewTranslatedNodeText("3. Dvattiṃsākāro") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
4. Kumārapañhā
{{ treeviewTranslatedNodeText("4. Kumārapañhā") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
5. Maṅgalasuttaṃ
{{ treeviewTranslatedNodeText("5. Maṅgalasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
6. Ratanasuttaṃ
{{ treeviewTranslatedNodeText("6. Ratanasuttaṃ") }}
悟醒 {{_("Translation")}}
悟醒 {{_("Contrast Reading")}}
瑪欣德尊者 {{_("Translation")}}
瑪欣德尊者 {{_("Contrast Reading")}}
7. Tirokuṭṭasuttaṃ
{{ treeviewTranslatedNodeText("7. Tirokuṭṭasuttaṃ") }}
鄧殿臣 {{_("Translation")}}
鄧殿臣 {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
了參法師(葉均) {{_("Translation")}}
了參法師(葉均) {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
郭良鋆 {{_("Translation")}}
郭良鋆 {{_("Contrast Reading")}}
+ - {{ "en_US" | translate }} {{_("Translation")}}
+ - Tipiṭaka (Mūla)
{{ treeviewTranslatedNodeText("Tipiṭaka (Mūla)") }}
+ - Suttapiṭaka
{{ treeviewTranslatedNodeText("Suttapiṭaka") }}
+ - Aṅguttaranikāya
{{ treeviewTranslatedNodeText("Aṅguttaranikāya") }}
+ - Ekakanipātapāḷi
{{ treeviewTranslatedNodeText("Ekakanipātapāḷi") }}
3. Akammaniyavaggo
{{ treeviewTranslatedNodeText("3. Akammaniyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Adantavaggo
{{ treeviewTranslatedNodeText("4. Adantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Paṇihitaacchavaggo
{{ treeviewTranslatedNodeText("5. Paṇihitaacchavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Accharāsaṅghātavaggo
{{ treeviewTranslatedNodeText("6. Accharāsaṅghātavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dukanipātapāḷi
{{ treeviewTranslatedNodeText("Dukanipātapāḷi") }}
1. Kammakaraṇavaggo
{{ treeviewTranslatedNodeText("1. Kammakaraṇavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Bālavaggo
{{ treeviewTranslatedNodeText("3. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Samacittavaggo
{{ treeviewTranslatedNodeText("4. Samacittavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Parisavaggo
{{ treeviewTranslatedNodeText("5. Parisavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(10) 5. Bālavaggo
{{ treeviewTranslatedNodeText("(10) 5. Bālavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
(11) 1. Āsāduppajahavaggo
{{ treeviewTranslatedNodeText("(11) 1. Āsāduppajahavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Khuddakanikāya
{{ treeviewTranslatedNodeText("Khuddakanikāya") }}
+ - Khuddakapāṭhapāḷi
{{ treeviewTranslatedNodeText("Khuddakapāṭhapāḷi") }}
1. Saraṇattayaṃ
{{ treeviewTranslatedNodeText("1. Saraṇattayaṃ") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Dhammapadapāḷi
{{ treeviewTranslatedNodeText("Dhammapadapāḷi") }}
1. Yamakavaggo
{{ treeviewTranslatedNodeText("1. Yamakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Appamādavaggo
{{ treeviewTranslatedNodeText("2. Appamādavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Cittavaggo
{{ treeviewTranslatedNodeText("3. Cittavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Pupphavaggo
{{ treeviewTranslatedNodeText("4. Pupphavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Bālavaggo
{{ treeviewTranslatedNodeText("5. Bālavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
6. Paṇḍitavaggo
{{ treeviewTranslatedNodeText("6. Paṇḍitavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
7. Arahantavaggo
{{ treeviewTranslatedNodeText("7. Arahantavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
8. Sahassavaggo
{{ treeviewTranslatedNodeText("8. Sahassavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
9. Pāpavaggo
{{ treeviewTranslatedNodeText("9. Pāpavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
10. Daṇḍavaggo
{{ treeviewTranslatedNodeText("10. Daṇḍavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
11. Jarāvaggo
{{ treeviewTranslatedNodeText("11. Jarāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
12. Attavaggo
{{ treeviewTranslatedNodeText("12. Attavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
13. Lokavaggo
{{ treeviewTranslatedNodeText("13. Lokavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
14. Buddhavaggo
{{ treeviewTranslatedNodeText("14. Buddhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
15. Sukhavaggo
{{ treeviewTranslatedNodeText("15. Sukhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
16. Piyavaggo
{{ treeviewTranslatedNodeText("16. Piyavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
17. Kodhavaggo
{{ treeviewTranslatedNodeText("17. Kodhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
18. Malavaggo
{{ treeviewTranslatedNodeText("18. Malavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
19. Dhammaṭṭhavaggo
{{ treeviewTranslatedNodeText("19. Dhammaṭṭhavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
20. Maggavaggo
{{ treeviewTranslatedNodeText("20. Maggavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
21. Pakiṇṇakavaggo
{{ treeviewTranslatedNodeText("21. Pakiṇṇakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
22. Nirayavaggo
{{ treeviewTranslatedNodeText("22. Nirayavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
23. Nāgavaggo
{{ treeviewTranslatedNodeText("23. Nāgavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
24. Taṇhāvaggo
{{ treeviewTranslatedNodeText("24. Taṇhāvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
25. Bhikkhuvaggo
{{ treeviewTranslatedNodeText("25. Bhikkhuvaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
26. Brāhmaṇavaggo
{{ treeviewTranslatedNodeText("26. Brāhmaṇavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
+ - Suttanipātapāḷi
{{ treeviewTranslatedNodeText("Suttanipātapāḷi") }}
1. Uragavaggo
{{ treeviewTranslatedNodeText("1. Uragavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
2. Cūḷavaggo
{{ treeviewTranslatedNodeText("2. Cūḷavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
3. Mahāvaggo
{{ treeviewTranslatedNodeText("3. Mahāvaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
4. Aṭṭhakavaggo
{{ treeviewTranslatedNodeText("4. Aṭṭhakavaggo") }}
Ṭhānissaro Bhikkhu {{_("Translation")}}
Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}
5. Pārāyanavaggo
{{ treeviewTranslatedNodeText("5. Pārāyanavaggo") }}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Translation")}}
[{{_("Excerpt")}}] Ṭhānissaro Bhikkhu {{_("Contrast Reading")}}

Pañcadasama pariccheda

Mahāvihāra paṭiggahako

1.

Hatthisālāpi sambādhā, iti tattha samāgatā;

Te nandanavane ramme, dakkhiṇadvārato bahi.

2.

Rājuyyāne ghanacchāye, sītale nīlasaddale;

Paññāpesuṃ āsanāni, therānaṃ sādarā narā.

3.

Nikkhamma dakkhiṇadvārā, thero tattha nisīdi ca;

Mahākulīnā cā’gamma, itthiyo bahukā tahiṃ.

4.

Theraṃ upanisīdiṃsu, uyyānaṃ pūrayantiyo;

Bālapaṇḍitasuttantaṃ, tāsaṃ thero adesayi.

5.

Sahassaṃ itthiyo tāsu, paṭhamaṃ phalamajjhaguṃ;

Evaṃ tattheva uyyāne, sāyaṇhasamayo ahu.

6.

Tato therā nikkhamiṃsu, ‘‘yāma taṃ pabbataṃ’’ iti;

Rañño paṭinivedesuṃ, sīghaṃ rājā upāgami.

7.

Upāgammā’bravī theraṃ, ‘‘sāyaṃ dūro ca pabbato;

Idheva nandanuyyāne, nivāso phāsuko iti.

8.

Purassa accāsannattā, ‘‘asāruppa’’nti bhāsite;

‘‘Mahāmeghavanuyyānaṃ, nātidūrāti santike.

9.

Rammaṃ chāyūdakūpetaṃ, nivāso tattha rocatu;

Nivattitabbaṃ bhante’’nti, thero tattha nivattayi.

10.

Tasmiṃ nivattaṭhānamhi, kadambanadiyantike;

Nivattacetiyaṃ nāma, kataṃ vuccati cetiyaṃ.

11.

Taṃ nandanā dakkhiṇena, nayaṃ theraṃ rathesabho;

Mahāmeghavanuyyānaṃ, pācinadvārakaṃ nayi.

12.

Tattha rājaghare ramme, mañcapīṭhāni sādhukaṃ;

Sādhūti santharāpetvā, ‘‘vasate’tta sukhaṃ’’ iti.

13.

Rājā there’bhivādetvā, amaccaparivārito;

Puraṃ pāvisi therā tu, taṃ rattiṃ tattha te vasuṃ.

14.

Pabhāteyeva pupphāni, gāhetvā dharaṇīpati;

There upacca vanditvā, pūjetvā kusumehi ca.

15.

Pucchi kacci sukhaṃ vuṭṭhaṃ, uyyānaṃ phāsukaṃ iti;

Sukhaṃ vutthaṃ mahārāja, uyyānaṃ yati phāsukaṃ.

16.

Ārāmo kappate bhante, saṅghassā’’ti apucchi so;

‘‘Kappate’’iti vatvāna, kappākappesu kovido.

17.

Thero veḷuvanārāma, paṭiggahaṇamabravi;

Taṃ sutvā abhihaṭṭho so, tuṭṭhahaṭṭho mahājano.

18.

Therānaṃ vandanatthāya, devī tu anulāgatā;

Saddhiṃ pañcasatitthīhi, dutiyaṃ phalamajjhagā.

19.

Sā pañcasatā devī, anulā’ha mahīpati;

‘‘Pabbajissāma devā’’ti, rājā theramavoca so.

20.

Pabbājetha imāyo’’ti, thero āha mahīpatiṃ;

‘‘Na kappati mahārāja, pabbājetuṃ thiyo hino.

21.

Atthi pāṭaliputtasmiṃ, bhikkhunī me kaniṭṭhikā;

Saṅghamittāti nāmena, vissutā sā bahussutā.

22.

Narindasamaṇindassa, mahābodhidumindato;

Dakkhiṇaṃ sākhamādāya, tathā bhikkhuniyo varā.

23.

Āgacchatū’ti pesehi, rañño no pitu santikaṃ;

Pabbājessati sā therī, āgatā itthiyo imā.

24.

‘‘Sādhu’’ti vatvā gaṇhitvā, rājā bhiṅkāramuttamaṃ;

‘‘Mahāmeghavanuyyānaṃ, dammi saṅghassi’maṃ iti.

25.

Mahindatherassa kare, dakkhiṇodakamā’kirī;

Mahiyā patite toye, akampittha mahā mahī.

26.

‘‘Tasmā kampati bhūmī’’ti, bhūmipālo apucchi taṃ;

Patiṭṭhitattā dīpamhi, sāsanassā’ti so bravi.

27.

Therassa upanāmesi, jātipupphāni jātimā;

Thero rājagharaṃ gantvā, tassa dakkhiṇato ṭhito.

28.

Rukkhamhi picule aṭṭha, pupphamuṭṭhī samokirī;

Tatthāpi puthavī kampi, puṭṭho tassā’ha kāraṇaṃ.

29.

Ahosi tiṇṇaṃ buddhānaṃ, kāle’pi idha mālako;

Narindasaṅghakammatthaṃ, bhavissati idānipi.

30.

Rājagehā uttarato, cārupokkharaṇiṃ agā;

Tattakā neva pupphāni, thero tatthāpi okiri.

31.

Tatthā’pi puthuvī kampi, puṭṭho tassā’ha kāraṇaṃ;

‘‘Jantaghara pokkharaṇī, ayaṃ hessati bhūmipa’’.

32.

Tasseva rājagehassa, gantvāna dvārakoṭṭhakaṃ;

Tattakehe’va pupphehi, taṃ ṭhānaṃ pūjayī isi.

33.

Tatthāpi puthuvīkampi, haṭṭhalomo atīvaso;

Rājā taṃ kāraṇaṃ pucchi, thero tassā’ha kāraṇaṃ.

34.

Imamhi kappe buddhānaṃ, tiṇṇannaṃ bodhirukkhato;

Ānetvā dakkhiṇāsākhā, ropitā idha bhūmipa.

35.

Tathāgatassa amhākaṃ, bodhisākhāpi dakkhiṇā;

Imasmiṃyeva ṭhānamhi, patiṭṭhissati bhūmipa.

36.

Tato’gamā mahāthero, mahāmucalamālakaṃ;

Tattakāneva pupphāni, tasmiṃ ṭhāne samokiri.

37.

Tathāpi puthavī kampi, puṭṭho tassā’ha kāraṇaṃ;

Saṅghassu posathā gāraṃ, idha hessati bhūmipa.

38.

Pañhambamālakaṭṭhānaṃ, tato’gamā mahīpati;

Supakkaṃ ambapakkañca, vaṇṇagandharasuttamaṃ.

39.

Mahantaṃ upanāmesi, rañño uyyānapālako;

Taṃ therassupanāmesi, rājā atimanoramaṃ.

40.

Thero nisīdanākāraṃ, dassesi janatā hito;

Attharāpesi tattheva, rājā attharaṇaṃ varaṃ.

41.

Adā tattha nisinnassa, therassambaṃ mahīpati;

Thero taṃ paribhuñjitvā, ropanatthāya rājino.

42.

Ambaṭṭhikaṃ adā rājā, taṃ sayaṃ tattha ropayi;

Hatthe tassoparithero, dhovi tassa viruḷhiyā.

43.

Taṃ khaṇaṃyeva bījamhā, tamhā nikkhamma aṅkuro;

Kamenā’ti mahārukkho, pattapakkadharo ahu.

44.

Taṃ pāṭihāriyaṃ disvā, parisā sā sarājikā;

Namassamānā aṭṭhāsi, there hatthatanuruhā.

45.

Thero tadā pupphamuṭṭhi, aṭṭha tattha samokiri;

Tathāpi puthavīkampi, puṭṭho tassā’ha kāraṇaṃ.

46.

Saṅghassappannalābhānaṃ, anekesaṃ narādhipa;

Saṅgammabhājanaṭhānaṃ, idaṃ ṭhānaṃ bhavissati.

47.

Tato gantvā catussāla-ṭhānaṃ tattha samokiri;

Tattakāneva pupphāni, kampi tatthāpi medinī.

48.

Taṃ kampakāraṇaṃ pucchi, rājā thero viyākari;

Tiṇṇannaṃ pubbabuddhānaṃ, rājuyyāna paṭiggahe.

49.

Dāna vatthunā’haṭāni, dīpavāsīhi sabbato;

Idha ṭhapetvā bhojesuṃ, sasaṅghe sugate tayo.

50.

Idāni pana ettheva, catussālā bhavissati;

Saṅghassa idha bhattaggaṃ, bhavissati narādhipa.

51.

Mahathūpaṭhitaṭhānaṃ, ṭhānāṭhānavidūtato;

Agamāsi mahāthero, mahindo dīpadīpano.

52.

Tadā antoparikkhepe, rājuyyānassa khuddikā;

Kakudhavhā ahu vāpī, tasso’pari jalantike.

53.

Thūpārahaṃ thalaṭhānaṃ, ahu there tahiṃ gate;

Rañño campakapupphānaṃ, puṭakāna’ṭṭha āharuṃ.

54.

Tāni campakapupphāni, rājā therassu’pānayi;

Thero campakapupphehi, tehi pūjesi taṃ phalaṃ.

55.

Tatthāpi puthavī kampi, rājā taṃ kampakāraṇaṃ;

Pucchi thero’nu pubbena, āhataṃ kampakāraṇaṃ.

56.

Idaṃ ṭhānaṃ mahārāja, catubuddha nisevitaṃ;

Thūpārahaṃ hitatthāya, sukhatthāya ca pāṇinaṃ.

57.

Imamhi kappe paṭhamaṃ, kakusandho jino ahu;

Sabba dhammavidū satthā, sabbalokānukampako.

58.

Mahātitthavhayaṃ āsi, mahāmeghavanaṃ idaṃ;

Nagaraṃ abhayaṃ nāma, puratthimadisāya’hu.

59.

Kadamba nadiyā pāre, tattha rājā’bhayo ahu;

Ojadīpoti nāmena, ayaṃ dīpo tadāahu.

60.

Rakkhasehi janasse’ttha, rogo pajjarako ahu;

Kakusandho dasabalo, disvāna tadupaddavaṃ.

61.

Taṃ gantvā sattavinayaṃ, pavattiṃ sāsanassa ca;

Kātuṃ imasmiṃ dīpasmiṃ, karuṇā balacodito.

62.

Cattālīsasahassehi, tādīhi parivārito;

Nabhasā’gamma aṭṭhāsi, devakūṭamhi pabbate.

63.

Sambuddhassā’nubhāvena, rogo pajjarako idha;

Upasanto mahārāja, dīpamhi sakale tadā.

64.

Kattha ṭhito adhiṭṭhāsi, narissara munissaro;

Sabbe maṃ ajja passantu, ojadīpamhi mānusā.

65.

Āgantukāmā sabbeva, manussā mama santikaṃ;

Āgacchantu akicchena, khippañcāpi mahāmuni.

66.

Obhāsayantaṃ munindaṃ taṃ, obhāsantañca pabbataṃ;

Rājā ca nāgarā ceva, disvā khippaṃ upāgamuṃ.

67.

Devatā balidānatthaṃ, manussā ca tahiṃ gatā;

Devatā iti maññiṃsu, sasaṅghaṃ lokanāyakaṃ.

68.

Rājā so munirājaṃ taṃ, atihaṭṭho’bhi vādiya;

Nimantayitvā bhattena, ānetvā purasanti kaṃ.

69.

Sasaṅghassa munindassa, nisajjārahamuttamaṃ;

Ramaṇīyamidaṃ ṭhāna-masambādhanti cintiya.

70.

Kārite maṇḍape ramme, pallaṅkesu vare sutaṃ;

Nisīdāpesi sambuddhaṃ, sasaṅghaṃ idha bhūpati.

71.

Nisinnampi ca passantā, sasaṅghaṃ lokanāyakaṃ;

Dīpe manussā ānesuṃ, paṇṇākāre samantato.

72.

Attano khajjabhojjehi, tehi tehā’bhatehi ca;

Santappesi sasaṅghaṃ taṃ, rājā so lokanāyakaṃ.

73.

Idheva pacchābhattaṃ taṃ, nisinnassa jinassa so;

Mahā titthakamuyyānaṃ, rājā’dā dakkhiṇaṃ varaṃ.

74.

Akālapupphā laṅkāre, mahātitthavane tadā;

Paṭiggahite buddhena, akampittha mahāmahī.

75.

Ettheva so nisīditvā, dhammaṃ desesi nāyako;

Cattālīsa sahassāni, pattā maggaphalaṃ narā.

76.

Divāvihāraṃ katvāna, mahātitthavane jino;

Sāyaṇhasamaye gantvā, bodhiṭhānārahaṃ mahi.

77.

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato;

Iti cintayi sambuddho, hitatthaṃ dīpavāsinaṃ.

78.

Ādāya dakkhiṇaṃ sākhaṃ, bodhito me sirīsato;

Āgacchatu rūpanandā, bhikkhunī sahabhikkhunī.

79.

Tassa taṃ cittamaññāya, sā therī tadanantaraṃ;

Gahetvā tattha rājānaṃ, upasaṅkamma taṃ taruṃ.

80.

Lekhaṃ dakkhiṇasākhāya, dāpetvāna mahiddhikā;

Manosilāya chinnaṃ taṃ, ṭhitaṃ hemakaṭāhake.

81.

Iddhiyā bodhimādāya, sapañcasata bhikkhunī;

Idhā’netvā mahārāja, devatā parivāritā.

82.

Sasuvaṇṇa kaṭāhaṃ taṃ, sambuddhena pasārite;

Ṭhapesi dakkhiṇe hatthe, taṃ gahetvā tathāgato.

83.

Patiṭṭhāpetuṃ pādāsi, bodhiṃ rañño’bhayassa taṃ;

Mahātitthamhi uyyāne, patiṭṭhāpesi bhūpati.

84.

Tato gantvāna sambuddho,

Ito uttarato pana;

Sirīsamālake ramme,

Nisīditvā tathāgato.

85.

Janassa dhammaṃ desesi, dhammābhisamayo tahiṃ;

Vīsatiyā sahassānaṃ, pāṇānaṃ āsi bhūmipa.

86.

Tatopi uttaraṃ gantvā, thūparāmamahiṃ jino;

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato.

87.

Dhammaṃ desesi sambuddho, parisāya tahiṃpana;

Dasapāṇa sahassāni, pattamaggaphalāna’huṃ.

88.

Attano dhammakaraṇaṃ, manussānaṃ namassituṃ;

Datvā saparivāraṃ taṃ, ṭhapetvā idha bhikkhuniṃ.

89.

Saha bhikkhusahassena, mahādevañca sāvakaṃ;

Ṭhapetvā idha sambuddho, tato pācinato pana.

90.

Ṭhito ratanamālamhi, janaṃ samanusāsiya;

Sasaṅgho nabhamuggantvā, jambudīpaṃ jino agā.

91.

Imamhi kappe dutiyaṃ, koṇāgamana nāyako;

Ahu sabbavidū satthā, sabbalokānukampako.

92.

Mahānāmavhayaṃ āsi, mahāmeghavanaṃ idaṃ;

Vaḍḍhamānapuraṃ nāma, dakkhiṇāya disāya’hu.

93.

Samiddho nāma nāmena, tattha rājā tadā ahu;

Nāmena varadīpo’ti, ayaṃ dīpo tadā ahu.

94.

Dubbuṭṭhupaddavo ettha, varadīpe tadā ahu;

Jino sakoṇāgamano, disvāna tadupaddavaṃ.

95.

Taṃ hutvā sattavinayaṃ, pavattiṃ sāsanassa ca;

Kātuṃ imasmiṃ dīpasmīṃ, karuṇā balacodito.

96.

Tiṃsa bhikkhusahassehi, tādīhi parivārito;

Nabhasā’gamma aṭṭhāsi, nabhe sumanakūṭake.

97.

Sambuddhassā’nubhāvena, dubbuṭṭhi sā khayaṃ gatā;

Sāsanāntaradhānattā, suvuṭṭhi ca tadāahu.

98.

Tatta ṭhito adhiṭṭhāsi, narissaramunissaro;

Sabbeva ajja passantu, varadīpamhi mānusā.

99.

Āgantukāmā sabbeva, manussā mama santikaṃ;

Āgacchantu akicchena, khippañcā’ti mahāmuni.

100.

Mahāsattaṃ munindaṃ taṃ, obhāsantañca pabbataṃ;

Rājā ca nāgarā ceva, disvā khippamupāgamuṃ.

101.

Devatābalidānatthaṃ , manussā ca tahiṃ gatā;

Devatā iti maññiṃsu, sasaṅghaṃ lokanāyakaṃ.

102.

Rājā so munirājaṃ taṃ, atihaṭṭho’bhivādiya;

Nimantayitvā bhattena, ānetvā purasantikaṃ.

103.

Sasaṅghassa munindassa, nisajjāraha muttamaṃ;

Ramaṇīyamidaṃ ṭhānaṃ, asambādhanti cintiya.

104.

Kārite maṇḍape ramme, pallaṅkesu varesu taṃ;

Nisīdāpayi sambuddhaṃ, sasaṅghaṃ idha bhūpati.

105.

Nisinnampi’dha passantā, sasaṅghaṃ lokanāyakaṃ;

Dīpe manussā ānesuṃ, paṇṇākāre samantato.

106.

Attano khajjabhojjehi,

Tehi tehā’bha tehi ca;

Santappesi sasaṅghaṃ taṃ,

Rājā so loka nāyakaṃ.

107.

Idheva pacchābhattaṃ taṃ, nisinnassa jinassa so;

Mahānāmakamuyyānaṃ, rājā’dā dakkhiṇaṃ varaṃ.

108.

Akālapupphālaṅkāre, mahānāmavane tadā;

Paṭiggahite buddhena, akampittha mahāmahī.

109.

Ettheva so nisīditvā, dhammaṃ desesi nāyako;

Tadā tiṃsa sahassāni, pattā maggaphalaṃ narā.

110.

Divāvihāraṃ katvāna, mahānāmavane jino;

Sāyaṇhasamaye gantvā, pubbadhodhiṭhitaṃ mahiṃ.

111.

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato;

Iti cintesi sambuddho, hitatthaṃ dīpavāsinaṃ.

112.

Ādāya dakkhiṇaṃ sākhaṃ, mamodumbarabodhito;

Āyātu kanakadattā, bhikkhunī sahabhikkhunī.

113.

Tassa taṃ cittamaññāya, sā therī tadanantaraṃ;

Gahetvā tattha rājānaṃ, upasaṅkamma taṃ taruṃ.

114.

Lekhaṃ dakkhiṇasākhāya, dāpetvāna mahiddhikā;

Manosilāya chinnaṃ taṃ, ṭhitaṃ hemakaṭāhake.

115.

Iddhiyā bodhimādāya, sapañcasahabhikkhunī;

Idhāgantvā mahārāja, devatāparivāritā.

116.

Sasuvaṇṇakaṭāhaṃ taṃ, sambuddhena pasārite;

Ṭhapesi dakkhiṇe hatthe, taṃ gahetvā tathāgato.

117.

Patiṭṭhāpetuṃ rañño’dā, samiddhassa sataṃ tahiṃ;

Mahānāmamhi uyyāne, patiṭṭhāpesi bhūpati.

118.

Tato gantvāna sambuddho, sirīsamālakuttare;

Janassa dhammaṃ desesi, nisinno nāgamālake.

119.

Taṃ dhammadesanaṃ sutvā, dhammābhisamayo tahiṃ;

Vīsatiyā sahassānaṃ, pāṇānaṃ āsi bhūmipa.

120.

Pubbabuddhanisinnaṃ taṃ, ṭhānaṃ gantvā puruttaraṃ;

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato.

121.

Dhammaṃ desesi sambuddho, parisāya tahiṃ pana;

Dasapāṇasahassāni, pattā maggaphalaṃ ahuṃ.

122.

Kāyabandhanadhātuṃ so, manussehi namassituṃ;

Datvā saparivāraṃ taṃ, ṭhapetvā idha bhikkhuniṃ.

123.

Saha bhikkhusahassena, mahāsummañca sāvakaṃ;

Ṭhapetvā idha sambuddho, oraṃ ratanamālato.

124.

Ṭhapetvā sudassane māle, janaṃ samanusāsiya;

Sasaṅgho nabhamuggamma, jambudīpaṃ jino agā.

125.

Imamhi kappe tatiyaṃ, kassapo gottato jino;

Ahu sabbavidū satthā, sabbalokānukampako.

126.

Mahāmeghavanaṃ āsi, mahāsāgaranāmakaṃ;

Visālaṃ nāma nagaraṃ, pacchimāya disāya’hu.

127.

Jayanto nāma nāmena, tattha rājā tadā ahu;

Nāmena maṇḍadīpoti, ayaṃ dīpo tadā ahu.

128.

Tadā jayantarañño ca, rañño kaniṭṭhabhātu ca;

Yuddhaṃ upaṭṭhitaṃ āsi, bhiṃsanaṃ sattahiṃsanaṃ.

129.

Kassapo so dasabalo, tena yuddhena pāṇinaṃ;

Mahantaṃ byasanaṃ disvā, mahākāruṇiko muni.

130.

Taṃ hantvā sattavinayaṃ, pavattiṃ sāsanassa ca;

Kātuṃ imasmiṃ dīpasmiṃ, karuṇābalacodito.

131.

Vīsatiyā sahassehi, tādīhi parivārito;

Nabhasā’gamma aṭṭhāsi, subhakūṭamhi pabbate.

132.

Tatraṭhito adhiṭṭhāsi, narissara munissaro;

‘‘Sabbe maṃ ajja passantu, maṇḍadīpamhi mānusā.

133.

Āgantukāmā sabbeva, mānusā mama santikaṃ;

Āgacchantu akicchena, khippañcā’ti mahāmuni.

134.

Obhāsantaṃ munindaṃ taṃ, obhāsantañca pabbakaṃ;

Rājā ca nāgarā ceva, disvā khippaṃ upāgamuṃ.

135.

Attano attano patta-vijayāya janā bahū;

Devatā balidānatthaṃ, taṃ pabbatamupāgatā.

136.

Devatā iti maññiṃsu, sasaṅghaṃ lokanāyakaṃ;

Rājā ca so kumāro ca, yuddhamujjhiṃsu vimhitā.

137.

Rājā so munirājaṃ taṃ, atihaṭṭho’bhivādiya;

Nimantayitvā bhattena, ānetvā purasantikaṃ.

138.

Sasaṅghassa munindassa, nisajjārahamuttamaṃ;

Ramaṇīyamidaṃ ṭhāna-masambādhanti cintiya.

139.

Kārite maṇḍape ramme, pallaṅkesu varesu taṃ;

Nisīdāpesi sambuddhaṃ, sasaṅghaṃ idha bhūpati.

140.

Nisinnampidha passantā, sasaṅghaṃ lokanāyakaṃ;

Dīpe manussā ānesuṃ, paṇṇākāre samantato.

141.

Attano khajjabhojjehi, tehi tehā’bhatehi ca;

Sasantappesi sasaṅghaṃ taṃ, rājā so lokanāyakaṃ.

142.

Idhe’va pacchābhattaṃ taṃ, nisinnassa jinassa so;

Mahāsāgaramuyyānaṃ, rājā’dā dakkhiṇaṃ varaṃ.

143.

Akālapupphalaṅkāre , mahāsāgarakānane;

Paṭiggahite buddhena, akampittha mahāmahī.

144.

Ettheva so nisīditvā, dhammaṃ desesi nāyako;

Tadā vīsaṃ sahassāni, sotāpattiphalaṃ narā.

145.

Divā vihāraṃ katvāna, mahāsāgarakānane;

Sāyanhe sugato gantvā, pubbabodhiṭṭhitaṃ mahiṃ.

146.

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato;

Iti cintesi sambuddho, hitatthaṃ dīpavāsinaṃ.

147.

Ādāya dakkhiṇaṃ sākhaṃ, mama nigrodhabodhito;

Sudhammā bhikkhunī etu, idāni sahabhikkhunī.

148.

Tassa taṃ cittamaññāya, sā therī tadanantaraṃ;

Gahetvā tattha rājānaṃ, upasaṅkamma taṃ taruṃ.

149.

Lekhaṃ dakkhiṇasākhāya, dāpetvāna mahiddhikā;

Manosilāya chinnaṃ taṃ, ṭhitaṃ hemakaṭāyake.

150.

Iddhiyā bodhimādāya, sapañcasatabhikkhunī;

Idhānetvā mahārāja, devatāparivāritā.

151.

Sasuvaṇṇakaṭāhaṃ taṃ, sambuddhena pasārite;

Ṭhapesi dakkhiṇe hatthe, taṃ gahetvā tathāgato.

152.

Patiṭṭhāpetuṃ rañño’dā, jayantassa sataṃ tahiṃ;

Mahāsāgaramuyyāne, patiṭṭhāpesi bhūpati.

153.

Tato gantvāna sambuddho, nāgamāḷakauttare;

Dhanassa dhammaṃ desesi, nisinno’sokamāḷake.

154.

Taṃ dhammadesanaṃ sutvā, dhammābhisamayo tahiṃ;

Ahu pāṇasahassānaṃ, catunnaṃ manujādhipa.

155.

Pubbabuddhanisitaṃ taṃ, ṭhānaṃ gantvā punuttaraṃ;

Nisinno tattha appetvā, samādhiṃ vuṭṭhito tato.

156.

Dhammaṃ desesi sambuddho, parisāya tahiṃ pana;

Dasapāṇasahassāni, pattamaggaphalāna’huṃ.

157.

Jalasāṭikadhātuṃ so, manassehi namassituṃ;

Datvā saparivāraṃ taṃ; Ṭhapetvā idha bhikkhunī.

158.

Saha bhikkhusahassena, sabbanandiñca sāvakaṃ;

Ṭhapetvā nadīto oraṃ, so sudassanamāḷato.

159.

Somanasse māḷakasmiṃ, janaṃ samanusāsiya;

Saṅghena nabhamuggantvā, jambudīpaṃ jino agā.

160.

Ahu imasmiṃ kappasmiṃ, catutthaṃ gotamo jino;

Sabbadhammavidū satthā, sabbalokānukampako.

161.

Paṭhamaṃ so idhāgantvā, yakkhaniddhamanaṃ akā;

Dutiyaṃ punarāgamma, nāgānaṃ damanaṃ akā.

162.

Kalyāṇiyaṃ maṇiakkhi nāgenā’bhinimantito;

Tatiyaṃ punarāgamma, sasaṅgho tattha bhuñjiya.

163.

Pubbabodhiṭhitaṭhānaṃ, thūpaṭhānamidampi ca;

Paribhogadhātuṭhānañca, nisajjāyo’pabhuñjiya.

164.

Pubbabuddhaṭhitaṭṭhānā, oraṃ gantvā mahāmuni;

Laṃkādīpe lokadīpo, manussābhāvato tadā.

165.

Dīpaṭṭhaṃ devasaṅghañca, nāge samanusāsiya;

Sasaṅgho nabhamuggantvā, jambudīpaṃ jino agā.

166.

Evaṃ ṭhānamidaṃ rāja, catubuddhanisevitaṃ;

Tasmiṃ ṭhāne mahārāja, thūpo hessati’nāgate.

167.

Buddhasārīradhātūnaṃ, doṇadhātunidhānavā;

Vīsaṃhatthasataṃ ucco, hemamālī’ti vissuto.

168.

Ahameva kāressāmi, icchāha puthavissaro;

Idha aññāni kiccāni, bahūni tava bhūmipa.

169.

Tāni kārehi nattāte, kāressati imaṃ pana;

Mahānāgassa te bhātu, uparājassa atrajo.

170.

So yaṭṭhālayatissoti, rājā hessata’nāgate;

Rājā goṭṭhābhayo nāma, tassa putto bhavissati.

171.

Tassa putto kākavaṇṇa-tisso nāma bhavissati;

Tassa rañño suto rāja, mahārājā bhavissati.

172.

Duṭṭhagāmaṇisaddena, pākaṭo’bhayanāmako;

Kāressatī’dha thūpaṃ so, mahā tejiddhivikkamo.

173.

Iccāha thero therassa, vacane ne’ttha bhūpati;

Ussāpesi silāthambhaṃ, taṃ pavattiṃ likhāpiya.

174.

Rammaṃ mahāmeghavanaṃ, tissārāmaṃ mahāmahī;

Mahāmahindathero so, paṭiggayha mahiddhiko.

175.

Akampo kampayitvāna, mahiṃ ṭhānesu aṭṭhasu;

Piṇḍāya pavisitvāna, nagaraṃ sāgarūpamaṃ.

176.

Rañño ghare bhattakiccaṃ, katvā nikkhamma mandiraṃ;

Nisajja nandanavane, aggikkhandhopamaṃ tahiṃ.

177.

Suttaṃ janassa desetvā, sahassaṃ mānuse tahiṃ;

Pāpayitvā maggaphalaṃ, mahāmeghavane vasi.

178.

Tatiye divase thero, rājagehamhi bhuñjiya;

Nisajja nandanavane, desiyā’sivisopamaṃ.

179.

Pāpayitvā’bhisamayaṃ, sahassapurise tato;

Tissārāmaṃ agā thero, rājā ca sutadesano.

180.

Theraṃ upanisīditvā, so pucchi jinasāsanaṃ;

Patiṭṭhitannu bhante’ti, na tāva manujā’dhipa.

181.

Uposathādikammatthaṃ, jinā’ṇāya janādhipa;

Sīmāya idha baddhāya, patiṭṭhissati sāsanaṃ.

182.

Icca’bravi mahāthero, taṃ rājā idamabravi;

Sambuddhā’ṇāya antohaṃ, vassissāmi jutindhara.

183.

Tasmā katvā puraṃ anto-sīmaṃ bandhatha sajjukaṃ;

Iccā’bravi mahārājā, thero taṃ idhamabravi.

184.

Evaṃ sati tuvaṃyeva, pajāna puthavissara;

Sīmāya gamanaṭṭhānaṃ, bandhissāma mayaṃ hitaṃ.

185.

‘‘Sādhū’’ti vatvā bhūmindo, devindo viya nandanā;

Mahāmeghavanārammā, pāvisi mandiraṃ sakaṃ.

186.

Catutthe divase thero, rañño gehamhi bhuñjiya;

Nisajja nandanavane, desesa’namanaggiyaṃ.

187.

Pāyetvā’matapānaṃ so, sahassapurise tahiṃ;

Mahāmeghavanārāmaṃ, mahāthero upāgami.

188.

Pāto bheriṃ carāpetvā, maṇḍayitvā puraṃ varaṃ;

Vihāragāmimaggañca, vihārañca samantato.

189.

Rathesabho rathaṭṭho so, sabbālaṅkārabhūsito;

Sahāmacco sahorodho, sayoggabalavāhano.

190.

Mahatā parivārena, sakārāmamupāgami;

Tattha there upagantvā, vanditvā vandanārahe.

191.

Saha therehi gantvāna, nadiyo’parititthakaṃ;

Tato kasanto agami, hemanaṅgalamādiya.

192.

Mahāpadumo kuñjaro ca, ubho nāgā sumaṅgalā;

Suvaṇṇanaṅgale yuttā, paṭhame kuntamāḷake.

193.

Caturaṅgamahā seno, saha therehi khattiyo;

Gahetvā naṅgalaṃ sītaṃ, dassayitvā arindamo.

194.

Samalaṅkataṃ puṇṇaghaṭaṃ, nānārāgaṃ dhajaṃ subhaṃ;

Pātiṃ candanacuṇṇañca, soṇṇarajata daṇḍakaṃ.

195.

Ādāsaṃ pupphabharitaṃ, samuggaṃ kusumagghiyaṃ;

Toraṇakadalīchattādiṃ, gahititthi parivārito.

196.

Nānāturiya saṅghuṭṭho, balogha parivārito;

Thutimaṅgalagītehi, pūrayanto catuddisaṃ.

197.

Sādhukāra ninādeti, celukkhepasatehi ca;

Mahatā chaṇapujāya, kasanto bhūmipo agā.

198.

Vihārañca purañceva, kurumāno padakkhiṇaṃ;

Sīmāya gamanaṭhānaṃ, nadiṃ patvā samāpayi.

199.

Kenakena nimittena, sīmā ettha gatāti ce;

Evaṃ sīmāgataṭhānaṃ, icchamānā nibodhatha.

200.

Najjāpāsāṇatitthamhi , pāsāṇe kuḍḍavāṭakaṃ;

Tato kumbalavāṭaṃ taṃ, mahānipaṃ tato agā.

201.

Tato kukudhapāḷiṅgo, mahāaṅgaṇago tato;

Tato khujjamadhulañca, maruttapokkharaṇiṃtato.

202.

Vijayārāma uyyāne, uttaradvārakoṭṭha go;

Gajakumbhaka pāsāṇaṃ, thusavaṭṭhika majjhago.

203.

Abhaye balākapāsāṇaṃ, mahāsusāna majjhago;

Dīghapāsāṇakaṃ gantvā, kammāradeva gāmato.

204.

Nigrodha maṅgaṇaṃ gantvā, hiyagallasamīpake;

Diyāvasabrāhmaṇassa, devokaṃ pubbadakkhiṇaṃ.

205.

Tato telumapāliṅgo,

Tato tālacatukkago;

Assamaṇḍalavāmena,

Dve kadambā ajāyisuṃ.

206.

Tato marumbatittaṅgo, tato uddhaṃ nidiṃ agā;

Paṭhama cetiya pācine, dve kadambā ajāyisuṃ.

207.

Senindaguttarajjamhi, damiḷā dakasuddhikā;

Nadiṃ dūranti bandhitvā, nagarāsannamakaṃsu taṃ.

208.

Jīva mānakadambañca, antosīmagataṃ ahu;

Mataka dambatīrena, sīmāuddakadambagā.

209.

Sīhasinā natitthena, uggantvā tīrato vajaṃ;

Pāsāṇatitthaṃ gantvāna, nimittaṃ ghaṭṭayi isi.

210.

Nimittetu pane’tasmiṃ, ghaṭṭite devamānusā;

Sādhukāraṃ pavattesuṃ, sāsanaṃ suppatiṭṭhitaṃ.

211.

Rañño dinnāya sītāya, nimitte parikittayi;

Dvattiṃsamāḷakatthañca, thūpārāmatthameva ca.

212.

Nimitte kittayitvāna, mahāthero mahāmati;

Sīmantaranimitte ca, kittayitvā yathāvidhiṃ.

213.

Abandhī sabbā sīmāyo, tasmiṃyeva dinevasī;

Mahāmahī akampittha, sīmābandhe samāpite.

214.

Pañcame divase thero, rañño gehamhi bhuñjiya;

Nisajja nandanavane, suttantaṃ khajjanīyakaṃ.

215.

Mahājanassa desetvā, sahassaṃ mānuse tahiṃ;

Pāyetvā amataṃ pānaṃ, mahāmeghavane vasī.

216.

Chaṭṭhepi divase thero, raññogehamhi bhuñjiya;

Nisajja nandanavane, sutta gomaya piṇḍikaṃ.

217.

Desayitvā desanaññū, mahassaṃyeva mānuse;

Pāpayitvā’bhisamayaṃ, mahā meghavane vasī.

218.

Sattamepi dine thero, rājagehamhi bhuñjiya;

Nisajja nandanavane, dhammacakkappavattanaṃ.

219.

Suttantaṃ desayitvāna, sahassaṃyeva mānuse;

Pāpayitvā’bhisamayaṃ, mahā meghavane vasi.

220.

Evañhi aṭṭha navama-sahassāni jutindharo;

Kārayitvā’bhisamayaṃ, divaseheva sattati.

221.

Taṃ mahānandanavanaṃ, vuccate tena tādinā;

Sāsanajotitaṭṭhāna-mīti jotivanaṃ iti.

222.

Tissarāmamhi kāresi,

Rājā therassa ādito;

Pāsādaṃ sīghamukkāya,

Sukkhā petvāna mattikā.

223.

Pāsādo kāḷakābhāso,

Āsi so tena taṃ tahiṃ;

Kāḷapāsāda pariveṇa-mīti saṅkhamupāgataṃ.

224.

Tato mahābodhigharaṃ, lohapāsāda meva ca;

Salākaggañca kāresi, bhattasālañca sādhukaṃ.

225.

Bahūni pariveṇāni, sādhu pokkharaṇīpi ca;

Rattiṭhāna divāṭhāna-pabhutīni ca kārayi.

226.

Tassa nahānapāpassa, nhānapokkharaṇītaṭe;

Sunahātapariveṇanti, pariveṇaṃ pavuccati.

227.

Tassa caṅkamitaṭhāne, dīpa dīpassa sādhuno;

Vuccate pariveṇaṃ taṃ, dīghacaṅkamanaṃ iti.

228.

Aggaphalasamāpattiṃ, samāpajja yahiṃ tuso;

Phalagga pariveṇanti, etaṃ tena pavuccati.

229.

Apassiya apassenaṃ, thero tattha nisīdiso;

Therā passaya pariveṇaṃ, etaṃ tena pavuccati.

230.

Bahū marugaṇā yattha, upāsiṃsu upaccataṃ;

Teneva taṃ marugaṇa-pariveṇanti vuccati.

231.

Senāpatitassa rañño, therassa dīghasandako;

Kāresi cūḷapāsādaṃ, mahāthambhehi aṭṭhahi.

232.

Dīghasanda senāpati-pariveṇanti taṃ tahiṃ;

Vuccate pariveṇaṃ taṃ, pamukhaṃ pamukhākaraṃ.

233.

Devānaṃpiyavacano’paguḷanāmo,

Laṃkāyaṃ paṭhamamimaṃ mahāvihāraṃ;

Rājā so sumatimahāmahindatheraṃ,

Āgammā malamatimetthakārayitthāti.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Mahāvihārapaṭiggahako nāma

Pannarasamo paricchedo.

Powered by web.py, Jinja2, AngularJS,